Declension table of ?vaidyanāthakavi

Deva

MasculineSingularDualPlural
Nominativevaidyanāthakaviḥ vaidyanāthakavī vaidyanāthakavayaḥ
Vocativevaidyanāthakave vaidyanāthakavī vaidyanāthakavayaḥ
Accusativevaidyanāthakavim vaidyanāthakavī vaidyanāthakavīn
Instrumentalvaidyanāthakavinā vaidyanāthakavibhyām vaidyanāthakavibhiḥ
Dativevaidyanāthakavaye vaidyanāthakavibhyām vaidyanāthakavibhyaḥ
Ablativevaidyanāthakaveḥ vaidyanāthakavibhyām vaidyanāthakavibhyaḥ
Genitivevaidyanāthakaveḥ vaidyanāthakavyoḥ vaidyanāthakavīnām
Locativevaidyanāthakavau vaidyanāthakavyoḥ vaidyanāthakaviṣu

Compound vaidyanāthakavi -

Adverb -vaidyanāthakavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria