सुबन्तावली ?वैद्यनाथकवि

Roma

पुमान्एकद्विबहु
प्रथमावैद्यनाथकविः वैद्यनाथकवी वैद्यनाथकवयः
सम्बोधनम्वैद्यनाथकवे वैद्यनाथकवी वैद्यनाथकवयः
द्वितीयावैद्यनाथकविम् वैद्यनाथकवी वैद्यनाथकवीन्
तृतीयावैद्यनाथकविना वैद्यनाथकविभ्याम् वैद्यनाथकविभिः
चतुर्थीवैद्यनाथकवये वैद्यनाथकविभ्याम् वैद्यनाथकविभ्यः
पञ्चमीवैद्यनाथकवेः वैद्यनाथकविभ्याम् वैद्यनाथकविभ्यः
षष्ठीवैद्यनाथकवेः वैद्यनाथकव्योः वैद्यनाथकवीनाम्
सप्तमीवैद्यनाथकवौ वैद्यनाथकव्योः वैद्यनाथकविषु

समास वैद्यनाथकवि

अव्यय ॰वैद्यनाथकवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria