Declension table of ?vaidyanāthadīkṣita

Deva

MasculineSingularDualPlural
Nominativevaidyanāthadīkṣitaḥ vaidyanāthadīkṣitau vaidyanāthadīkṣitāḥ
Vocativevaidyanāthadīkṣita vaidyanāthadīkṣitau vaidyanāthadīkṣitāḥ
Accusativevaidyanāthadīkṣitam vaidyanāthadīkṣitau vaidyanāthadīkṣitān
Instrumentalvaidyanāthadīkṣitena vaidyanāthadīkṣitābhyām vaidyanāthadīkṣitaiḥ vaidyanāthadīkṣitebhiḥ
Dativevaidyanāthadīkṣitāya vaidyanāthadīkṣitābhyām vaidyanāthadīkṣitebhyaḥ
Ablativevaidyanāthadīkṣitāt vaidyanāthadīkṣitābhyām vaidyanāthadīkṣitebhyaḥ
Genitivevaidyanāthadīkṣitasya vaidyanāthadīkṣitayoḥ vaidyanāthadīkṣitānām
Locativevaidyanāthadīkṣite vaidyanāthadīkṣitayoḥ vaidyanāthadīkṣiteṣu

Compound vaidyanāthadīkṣita -

Adverb -vaidyanāthadīkṣitam -vaidyanāthadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria