सुबन्तावली ?वैद्यनाथदीक्षित

Roma

पुमान्एकद्विबहु
प्रथमावैद्यनाथदीक्षितः वैद्यनाथदीक्षितौ वैद्यनाथदीक्षिताः
सम्बोधनम्वैद्यनाथदीक्षित वैद्यनाथदीक्षितौ वैद्यनाथदीक्षिताः
द्वितीयावैद्यनाथदीक्षितम् वैद्यनाथदीक्षितौ वैद्यनाथदीक्षितान्
तृतीयावैद्यनाथदीक्षितेन वैद्यनाथदीक्षिताभ्याम् वैद्यनाथदीक्षितैः वैद्यनाथदीक्षितेभिः
चतुर्थीवैद्यनाथदीक्षिताय वैद्यनाथदीक्षिताभ्याम् वैद्यनाथदीक्षितेभ्यः
पञ्चमीवैद्यनाथदीक्षितात् वैद्यनाथदीक्षिताभ्याम् वैद्यनाथदीक्षितेभ्यः
षष्ठीवैद्यनाथदीक्षितस्य वैद्यनाथदीक्षितयोः वैद्यनाथदीक्षितानाम्
सप्तमीवैद्यनाथदीक्षिते वैद्यनाथदीक्षितयोः वैद्यनाथदीक्षितेषु

समास वैद्यनाथदीक्षित

अव्यय ॰वैद्यनाथदीक्षितम् ॰वैद्यनाथदीक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria