Declension table of ?vaidyakasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevaidyakasaṅgrahaḥ vaidyakasaṅgrahau vaidyakasaṅgrahāḥ
Vocativevaidyakasaṅgraha vaidyakasaṅgrahau vaidyakasaṅgrahāḥ
Accusativevaidyakasaṅgraham vaidyakasaṅgrahau vaidyakasaṅgrahān
Instrumentalvaidyakasaṅgraheṇa vaidyakasaṅgrahābhyām vaidyakasaṅgrahaiḥ vaidyakasaṅgrahebhiḥ
Dativevaidyakasaṅgrahāya vaidyakasaṅgrahābhyām vaidyakasaṅgrahebhyaḥ
Ablativevaidyakasaṅgrahāt vaidyakasaṅgrahābhyām vaidyakasaṅgrahebhyaḥ
Genitivevaidyakasaṅgrahasya vaidyakasaṅgrahayoḥ vaidyakasaṅgrahāṇām
Locativevaidyakasaṅgrahe vaidyakasaṅgrahayoḥ vaidyakasaṅgraheṣu

Compound vaidyakasaṅgraha -

Adverb -vaidyakasaṅgraham -vaidyakasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria