सुबन्तावली ?वैद्यकसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमावैद्यकसङ्ग्रहः वैद्यकसङ्ग्रहौ वैद्यकसङ्ग्रहाः
सम्बोधनम्वैद्यकसङ्ग्रह वैद्यकसङ्ग्रहौ वैद्यकसङ्ग्रहाः
द्वितीयावैद्यकसङ्ग्रहम् वैद्यकसङ्ग्रहौ वैद्यकसङ्ग्रहान्
तृतीयावैद्यकसङ्ग्रहेण वैद्यकसङ्ग्रहाभ्याम् वैद्यकसङ्ग्रहैः वैद्यकसङ्ग्रहेभिः
चतुर्थीवैद्यकसङ्ग्रहाय वैद्यकसङ्ग्रहाभ्याम् वैद्यकसङ्ग्रहेभ्यः
पञ्चमीवैद्यकसङ्ग्रहात् वैद्यकसङ्ग्रहाभ्याम् वैद्यकसङ्ग्रहेभ्यः
षष्ठीवैद्यकसङ्ग्रहस्य वैद्यकसङ्ग्रहयोः वैद्यकसङ्ग्रहाणाम्
सप्तमीवैद्यकसङ्ग्रहे वैद्यकसङ्ग्रहयोः वैद्यकसङ्ग्रहेषु

समास वैद्यकसङ्ग्रह

अव्यय ॰वैद्यकसङ्ग्रहम् ॰वैद्यकसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria