Declension table of ?vaiṣṇavaśāstra

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavaśāstram vaiṣṇavaśāstre vaiṣṇavaśāstrāṇi
Vocativevaiṣṇavaśāstra vaiṣṇavaśāstre vaiṣṇavaśāstrāṇi
Accusativevaiṣṇavaśāstram vaiṣṇavaśāstre vaiṣṇavaśāstrāṇi
Instrumentalvaiṣṇavaśāstreṇa vaiṣṇavaśāstrābhyām vaiṣṇavaśāstraiḥ
Dativevaiṣṇavaśāstrāya vaiṣṇavaśāstrābhyām vaiṣṇavaśāstrebhyaḥ
Ablativevaiṣṇavaśāstrāt vaiṣṇavaśāstrābhyām vaiṣṇavaśāstrebhyaḥ
Genitivevaiṣṇavaśāstrasya vaiṣṇavaśāstrayoḥ vaiṣṇavaśāstrāṇām
Locativevaiṣṇavaśāstre vaiṣṇavaśāstrayoḥ vaiṣṇavaśāstreṣu

Compound vaiṣṇavaśāstra -

Adverb -vaiṣṇavaśāstram -vaiṣṇavaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria