सुबन्तावली ?वैष्णवशास्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमावैष्णवशास्त्रम् वैष्णवशास्त्रे वैष्णवशास्त्राणि
सम्बोधनम्वैष्णवशास्त्र वैष्णवशास्त्रे वैष्णवशास्त्राणि
द्वितीयावैष्णवशास्त्रम् वैष्णवशास्त्रे वैष्णवशास्त्राणि
तृतीयावैष्णवशास्त्रेण वैष्णवशास्त्राभ्याम् वैष्णवशास्त्रैः
चतुर्थीवैष्णवशास्त्राय वैष्णवशास्त्राभ्याम् वैष्णवशास्त्रेभ्यः
पञ्चमीवैष्णवशास्त्रात् वैष्णवशास्त्राभ्याम् वैष्णवशास्त्रेभ्यः
षष्ठीवैष्णवशास्त्रस्य वैष्णवशास्त्रयोः वैष्णवशास्त्राणाम्
सप्तमीवैष्णवशास्त्रे वैष्णवशास्त्रयोः वैष्णवशास्त्रेषु

समास वैष्णवशास्त्र

अव्यय ॰वैष्णवशास्त्रम् ॰वैष्णवशास्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria