Declension table of ?vaiṣṇavavardhana

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavavardhanam vaiṣṇavavardhane vaiṣṇavavardhanāni
Vocativevaiṣṇavavardhana vaiṣṇavavardhane vaiṣṇavavardhanāni
Accusativevaiṣṇavavardhanam vaiṣṇavavardhane vaiṣṇavavardhanāni
Instrumentalvaiṣṇavavardhanena vaiṣṇavavardhanābhyām vaiṣṇavavardhanaiḥ
Dativevaiṣṇavavardhanāya vaiṣṇavavardhanābhyām vaiṣṇavavardhanebhyaḥ
Ablativevaiṣṇavavardhanāt vaiṣṇavavardhanābhyām vaiṣṇavavardhanebhyaḥ
Genitivevaiṣṇavavardhanasya vaiṣṇavavardhanayoḥ vaiṣṇavavardhanānām
Locativevaiṣṇavavardhane vaiṣṇavavardhanayoḥ vaiṣṇavavardhaneṣu

Compound vaiṣṇavavardhana -

Adverb -vaiṣṇavavardhanam -vaiṣṇavavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria