सुबन्तावली ?वैष्णववर्धन

Roma

नपुंसकम्एकद्विबहु
प्रथमावैष्णववर्धनम् वैष्णववर्धने वैष्णववर्धनानि
सम्बोधनम्वैष्णववर्धन वैष्णववर्धने वैष्णववर्धनानि
द्वितीयावैष्णववर्धनम् वैष्णववर्धने वैष्णववर्धनानि
तृतीयावैष्णववर्धनेन वैष्णववर्धनाभ्याम् वैष्णववर्धनैः
चतुर्थीवैष्णववर्धनाय वैष्णववर्धनाभ्याम् वैष्णववर्धनेभ्यः
पञ्चमीवैष्णववर्धनात् वैष्णववर्धनाभ्याम् वैष्णववर्धनेभ्यः
षष्ठीवैष्णववर्धनस्य वैष्णववर्धनयोः वैष्णववर्धनानाम्
सप्तमीवैष्णववर्धने वैष्णववर्धनयोः वैष्णववर्धनेषु

समास वैष्णववर्धन

अव्यय ॰वैष्णववर्धनम् ॰वैष्णववर्धनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria