Declension table of ?vaiṣṇavalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevaiṣṇavalakṣaṇam vaiṣṇavalakṣaṇe vaiṣṇavalakṣaṇāni
Vocativevaiṣṇavalakṣaṇa vaiṣṇavalakṣaṇe vaiṣṇavalakṣaṇāni
Accusativevaiṣṇavalakṣaṇam vaiṣṇavalakṣaṇe vaiṣṇavalakṣaṇāni
Instrumentalvaiṣṇavalakṣaṇena vaiṣṇavalakṣaṇābhyām vaiṣṇavalakṣaṇaiḥ
Dativevaiṣṇavalakṣaṇāya vaiṣṇavalakṣaṇābhyām vaiṣṇavalakṣaṇebhyaḥ
Ablativevaiṣṇavalakṣaṇāt vaiṣṇavalakṣaṇābhyām vaiṣṇavalakṣaṇebhyaḥ
Genitivevaiṣṇavalakṣaṇasya vaiṣṇavalakṣaṇayoḥ vaiṣṇavalakṣaṇānām
Locativevaiṣṇavalakṣaṇe vaiṣṇavalakṣaṇayoḥ vaiṣṇavalakṣaṇeṣu

Compound vaiṣṇavalakṣaṇa -

Adverb -vaiṣṇavalakṣaṇam -vaiṣṇavalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria