सुबन्तावली ?वैष्णवलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमावैष्णवलक्षणम् वैष्णवलक्षणे वैष्णवलक्षणानि
सम्बोधनम्वैष्णवलक्षण वैष्णवलक्षणे वैष्णवलक्षणानि
द्वितीयावैष्णवलक्षणम् वैष्णवलक्षणे वैष्णवलक्षणानि
तृतीयावैष्णवलक्षणेन वैष्णवलक्षणाभ्याम् वैष्णवलक्षणैः
चतुर्थीवैष्णवलक्षणाय वैष्णवलक्षणाभ्याम् वैष्णवलक्षणेभ्यः
पञ्चमीवैष्णवलक्षणात् वैष्णवलक्षणाभ्याम् वैष्णवलक्षणेभ्यः
षष्ठीवैष्णवलक्षणस्य वैष्णवलक्षणयोः वैष्णवलक्षणानाम्
सप्तमीवैष्णवलक्षणे वैष्णवलक्षणयोः वैष्णवलक्षणेषु

समास वैष्णवलक्षण

अव्यय ॰वैष्णवलक्षणम् ॰वैष्णवलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria