Declension table of ?vaiṣṇavadharmānuṣṭhānapaddhati

Deva

FeminineSingularDualPlural
Nominativevaiṣṇavadharmānuṣṭhānapaddhatiḥ vaiṣṇavadharmānuṣṭhānapaddhatī vaiṣṇavadharmānuṣṭhānapaddhatayaḥ
Vocativevaiṣṇavadharmānuṣṭhānapaddhate vaiṣṇavadharmānuṣṭhānapaddhatī vaiṣṇavadharmānuṣṭhānapaddhatayaḥ
Accusativevaiṣṇavadharmānuṣṭhānapaddhatim vaiṣṇavadharmānuṣṭhānapaddhatī vaiṣṇavadharmānuṣṭhānapaddhatīḥ
Instrumentalvaiṣṇavadharmānuṣṭhānapaddhatyā vaiṣṇavadharmānuṣṭhānapaddhatibhyām vaiṣṇavadharmānuṣṭhānapaddhatibhiḥ
Dativevaiṣṇavadharmānuṣṭhānapaddhatyai vaiṣṇavadharmānuṣṭhānapaddhataye vaiṣṇavadharmānuṣṭhānapaddhatibhyām vaiṣṇavadharmānuṣṭhānapaddhatibhyaḥ
Ablativevaiṣṇavadharmānuṣṭhānapaddhatyāḥ vaiṣṇavadharmānuṣṭhānapaddhateḥ vaiṣṇavadharmānuṣṭhānapaddhatibhyām vaiṣṇavadharmānuṣṭhānapaddhatibhyaḥ
Genitivevaiṣṇavadharmānuṣṭhānapaddhatyāḥ vaiṣṇavadharmānuṣṭhānapaddhateḥ vaiṣṇavadharmānuṣṭhānapaddhatyoḥ vaiṣṇavadharmānuṣṭhānapaddhatīnām
Locativevaiṣṇavadharmānuṣṭhānapaddhatyām vaiṣṇavadharmānuṣṭhānapaddhatau vaiṣṇavadharmānuṣṭhānapaddhatyoḥ vaiṣṇavadharmānuṣṭhānapaddhatiṣu

Compound vaiṣṇavadharmānuṣṭhānapaddhati -

Adverb -vaiṣṇavadharmānuṣṭhānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria