सुबन्तावली ?वैष्णवधर्मानुष्ठानपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमावैष्णवधर्मानुष्ठानपद्धतिः वैष्णवधर्मानुष्ठानपद्धती वैष्णवधर्मानुष्ठानपद्धतयः
सम्बोधनम्वैष्णवधर्मानुष्ठानपद्धते वैष्णवधर्मानुष्ठानपद्धती वैष्णवधर्मानुष्ठानपद्धतयः
द्वितीयावैष्णवधर्मानुष्ठानपद्धतिम् वैष्णवधर्मानुष्ठानपद्धती वैष्णवधर्मानुष्ठानपद्धतीः
तृतीयावैष्णवधर्मानुष्ठानपद्धत्या वैष्णवधर्मानुष्ठानपद्धतिभ्याम् वैष्णवधर्मानुष्ठानपद्धतिभिः
चतुर्थीवैष्णवधर्मानुष्ठानपद्धत्यै वैष्णवधर्मानुष्ठानपद्धतये वैष्णवधर्मानुष्ठानपद्धतिभ्याम् वैष्णवधर्मानुष्ठानपद्धतिभ्यः
पञ्चमीवैष्णवधर्मानुष्ठानपद्धत्याः वैष्णवधर्मानुष्ठानपद्धतेः वैष्णवधर्मानुष्ठानपद्धतिभ्याम् वैष्णवधर्मानुष्ठानपद्धतिभ्यः
षष्ठीवैष्णवधर्मानुष्ठानपद्धत्याः वैष्णवधर्मानुष्ठानपद्धतेः वैष्णवधर्मानुष्ठानपद्धत्योः वैष्णवधर्मानुष्ठानपद्धतीनाम्
सप्तमीवैष्णवधर्मानुष्ठानपद्धत्याम् वैष्णवधर्मानुष्ठानपद्धतौ वैष्णवधर्मानुष्ठानपद्धत्योः वैष्णवधर्मानुष्ठानपद्धतिषु

समास वैष्णवधर्मानुष्ठानपद्धति

अव्यय ॰वैष्णवधर्मानुष्ठानपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria