Declension table of ?vaiḍūryamaṇivat

Deva

NeuterSingularDualPlural
Nominativevaiḍūryamaṇivat vaiḍūryamaṇivantī vaiḍūryamaṇivatī vaiḍūryamaṇivanti
Vocativevaiḍūryamaṇivat vaiḍūryamaṇivantī vaiḍūryamaṇivatī vaiḍūryamaṇivanti
Accusativevaiḍūryamaṇivat vaiḍūryamaṇivantī vaiḍūryamaṇivatī vaiḍūryamaṇivanti
Instrumentalvaiḍūryamaṇivatā vaiḍūryamaṇivadbhyām vaiḍūryamaṇivadbhiḥ
Dativevaiḍūryamaṇivate vaiḍūryamaṇivadbhyām vaiḍūryamaṇivadbhyaḥ
Ablativevaiḍūryamaṇivataḥ vaiḍūryamaṇivadbhyām vaiḍūryamaṇivadbhyaḥ
Genitivevaiḍūryamaṇivataḥ vaiḍūryamaṇivatoḥ vaiḍūryamaṇivatām
Locativevaiḍūryamaṇivati vaiḍūryamaṇivatoḥ vaiḍūryamaṇivatsu

Adverb -vaiḍūryamaṇivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria