सुबन्तावली ?वैडूर्यमणिवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमावैडूर्यमणिवत् वैडूर्यमणिवन्ती वैडूर्यमणिवती वैडूर्यमणिवन्ति
सम्बोधनम्वैडूर्यमणिवत् वैडूर्यमणिवन्ती वैडूर्यमणिवती वैडूर्यमणिवन्ति
द्वितीयावैडूर्यमणिवत् वैडूर्यमणिवन्ती वैडूर्यमणिवती वैडूर्यमणिवन्ति
तृतीयावैडूर्यमणिवता वैडूर्यमणिवद्भ्याम् वैडूर्यमणिवद्भिः
चतुर्थीवैडूर्यमणिवते वैडूर्यमणिवद्भ्याम् वैडूर्यमणिवद्भ्यः
पञ्चमीवैडूर्यमणिवतः वैडूर्यमणिवद्भ्याम् वैडूर्यमणिवद्भ्यः
षष्ठीवैडूर्यमणिवतः वैडूर्यमणिवतोः वैडूर्यमणिवताम्
सप्तमीवैडूर्यमणिवति वैडूर्यमणिवतोः वैडूर्यमणिवत्सु

अव्यय ॰वैडूर्यमणिवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria