Declension table of ?vahnisphuliṅga

Deva

MasculineSingularDualPlural
Nominativevahnisphuliṅgaḥ vahnisphuliṅgau vahnisphuliṅgāḥ
Vocativevahnisphuliṅga vahnisphuliṅgau vahnisphuliṅgāḥ
Accusativevahnisphuliṅgam vahnisphuliṅgau vahnisphuliṅgān
Instrumentalvahnisphuliṅgena vahnisphuliṅgābhyām vahnisphuliṅgaiḥ vahnisphuliṅgebhiḥ
Dativevahnisphuliṅgāya vahnisphuliṅgābhyām vahnisphuliṅgebhyaḥ
Ablativevahnisphuliṅgāt vahnisphuliṅgābhyām vahnisphuliṅgebhyaḥ
Genitivevahnisphuliṅgasya vahnisphuliṅgayoḥ vahnisphuliṅgānām
Locativevahnisphuliṅge vahnisphuliṅgayoḥ vahnisphuliṅgeṣu

Compound vahnisphuliṅga -

Adverb -vahnisphuliṅgam -vahnisphuliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria