सुबन्तावली ?वह्निस्फुलिङ्ग

Roma

पुमान्एकद्विबहु
प्रथमावह्निस्फुलिङ्गः वह्निस्फुलिङ्गौ वह्निस्फुलिङ्गाः
सम्बोधनम्वह्निस्फुलिङ्ग वह्निस्फुलिङ्गौ वह्निस्फुलिङ्गाः
द्वितीयावह्निस्फुलिङ्गम् वह्निस्फुलिङ्गौ वह्निस्फुलिङ्गान्
तृतीयावह्निस्फुलिङ्गेन वह्निस्फुलिङ्गाभ्याम् वह्निस्फुलिङ्गैः वह्निस्फुलिङ्गेभिः
चतुर्थीवह्निस्फुलिङ्गाय वह्निस्फुलिङ्गाभ्याम् वह्निस्फुलिङ्गेभ्यः
पञ्चमीवह्निस्फुलिङ्गात् वह्निस्फुलिङ्गाभ्याम् वह्निस्फुलिङ्गेभ्यः
षष्ठीवह्निस्फुलिङ्गस्य वह्निस्फुलिङ्गयोः वह्निस्फुलिङ्गानाम्
सप्तमीवह्निस्फुलिङ्गे वह्निस्फुलिङ्गयोः वह्निस्फुलिङ्गेषु

समास वह्निस्फुलिङ्ग

अव्यय ॰वह्निस्फुलिङ्गम् ॰वह्निस्फुलिङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria