Declension table of ?vagalāmukhīprakaraṇa

Deva

NeuterSingularDualPlural
Nominativevagalāmukhīprakaraṇam vagalāmukhīprakaraṇe vagalāmukhīprakaraṇāni
Vocativevagalāmukhīprakaraṇa vagalāmukhīprakaraṇe vagalāmukhīprakaraṇāni
Accusativevagalāmukhīprakaraṇam vagalāmukhīprakaraṇe vagalāmukhīprakaraṇāni
Instrumentalvagalāmukhīprakaraṇena vagalāmukhīprakaraṇābhyām vagalāmukhīprakaraṇaiḥ
Dativevagalāmukhīprakaraṇāya vagalāmukhīprakaraṇābhyām vagalāmukhīprakaraṇebhyaḥ
Ablativevagalāmukhīprakaraṇāt vagalāmukhīprakaraṇābhyām vagalāmukhīprakaraṇebhyaḥ
Genitivevagalāmukhīprakaraṇasya vagalāmukhīprakaraṇayoḥ vagalāmukhīprakaraṇānām
Locativevagalāmukhīprakaraṇe vagalāmukhīprakaraṇayoḥ vagalāmukhīprakaraṇeṣu

Compound vagalāmukhīprakaraṇa -

Adverb -vagalāmukhīprakaraṇam -vagalāmukhīprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria