सुबन्तावली ?वगलामुखीप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमावगलामुखीप्रकरणम् वगलामुखीप्रकरणे वगलामुखीप्रकरणानि
सम्बोधनम्वगलामुखीप्रकरण वगलामुखीप्रकरणे वगलामुखीप्रकरणानि
द्वितीयावगलामुखीप्रकरणम् वगलामुखीप्रकरणे वगलामुखीप्रकरणानि
तृतीयावगलामुखीप्रकरणेन वगलामुखीप्रकरणाभ्याम् वगलामुखीप्रकरणैः
चतुर्थीवगलामुखीप्रकरणाय वगलामुखीप्रकरणाभ्याम् वगलामुखीप्रकरणेभ्यः
पञ्चमीवगलामुखीप्रकरणात् वगलामुखीप्रकरणाभ्याम् वगलामुखीप्रकरणेभ्यः
षष्ठीवगलामुखीप्रकरणस्य वगलामुखीप्रकरणयोः वगलामुखीप्रकरणानाम्
सप्तमीवगलामुखीप्रकरणे वगलामुखीप्रकरणयोः वगलामुखीप्रकरणेषु

समास वगलामुखीप्रकरण

अव्यय ॰वगलामुखीप्रकरणम् ॰वगलामुखीप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria