Declension table of ?vagalāmukhīpañcāṅga

Deva

NeuterSingularDualPlural
Nominativevagalāmukhīpañcāṅgam vagalāmukhīpañcāṅge vagalāmukhīpañcāṅgāni
Vocativevagalāmukhīpañcāṅga vagalāmukhīpañcāṅge vagalāmukhīpañcāṅgāni
Accusativevagalāmukhīpañcāṅgam vagalāmukhīpañcāṅge vagalāmukhīpañcāṅgāni
Instrumentalvagalāmukhīpañcāṅgena vagalāmukhīpañcāṅgābhyām vagalāmukhīpañcāṅgaiḥ
Dativevagalāmukhīpañcāṅgāya vagalāmukhīpañcāṅgābhyām vagalāmukhīpañcāṅgebhyaḥ
Ablativevagalāmukhīpañcāṅgāt vagalāmukhīpañcāṅgābhyām vagalāmukhīpañcāṅgebhyaḥ
Genitivevagalāmukhīpañcāṅgasya vagalāmukhīpañcāṅgayoḥ vagalāmukhīpañcāṅgānām
Locativevagalāmukhīpañcāṅge vagalāmukhīpañcāṅgayoḥ vagalāmukhīpañcāṅgeṣu

Compound vagalāmukhīpañcāṅga -

Adverb -vagalāmukhīpañcāṅgam -vagalāmukhīpañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria