सुबन्तावली ?वगलामुखीपञ्चाङ्ग

Roma

नपुंसकम्एकद्विबहु
प्रथमावगलामुखीपञ्चाङ्गम् वगलामुखीपञ्चाङ्गे वगलामुखीपञ्चाङ्गानि
सम्बोधनम्वगलामुखीपञ्चाङ्ग वगलामुखीपञ्चाङ्गे वगलामुखीपञ्चाङ्गानि
द्वितीयावगलामुखीपञ्चाङ्गम् वगलामुखीपञ्चाङ्गे वगलामुखीपञ्चाङ्गानि
तृतीयावगलामुखीपञ्चाङ्गेन वगलामुखीपञ्चाङ्गाभ्याम् वगलामुखीपञ्चाङ्गैः
चतुर्थीवगलामुखीपञ्चाङ्गाय वगलामुखीपञ्चाङ्गाभ्याम् वगलामुखीपञ्चाङ्गेभ्यः
पञ्चमीवगलामुखीपञ्चाङ्गात् वगलामुखीपञ्चाङ्गाभ्याम् वगलामुखीपञ्चाङ्गेभ्यः
षष्ठीवगलामुखीपञ्चाङ्गस्य वगलामुखीपञ्चाङ्गयोः वगलामुखीपञ्चाङ्गानाम्
सप्तमीवगलामुखीपञ्चाङ्गे वगलामुखीपञ्चाङ्गयोः वगलामुखीपञ्चाङ्गेषु

समास वगलामुखीपञ्चाङ्ग

अव्यय ॰वगलामुखीपञ्चाङ्गम् ॰वगलामुखीपञ्चाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria