Declension table of ?vaṅkhara

Deva

NeuterSingularDualPlural
Nominativevaṅkharam vaṅkhare vaṅkharāṇi
Vocativevaṅkhara vaṅkhare vaṅkharāṇi
Accusativevaṅkharam vaṅkhare vaṅkharāṇi
Instrumentalvaṅkhareṇa vaṅkharābhyām vaṅkharaiḥ
Dativevaṅkharāya vaṅkharābhyām vaṅkharebhyaḥ
Ablativevaṅkharāt vaṅkharābhyām vaṅkharebhyaḥ
Genitivevaṅkharasya vaṅkharayoḥ vaṅkharāṇām
Locativevaṅkhare vaṅkharayoḥ vaṅkhareṣu

Compound vaṅkhara -

Adverb -vaṅkharam -vaṅkharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria