सुबन्तावली ?वङ्खर

Roma

नपुंसकम्एकद्विबहु
प्रथमावङ्खरम् वङ्खरे वङ्खराणि
सम्बोधनम्वङ्खर वङ्खरे वङ्खराणि
द्वितीयावङ्खरम् वङ्खरे वङ्खराणि
तृतीयावङ्खरेण वङ्खराभ्याम् वङ्खरैः
चतुर्थीवङ्खराय वङ्खराभ्याम् वङ्खरेभ्यः
पञ्चमीवङ्खरात् वङ्खराभ्याम् वङ्खरेभ्यः
षष्ठीवङ्खरस्य वङ्खरयोः वङ्खराणाम्
सप्तमीवङ्खरे वङ्खरयोः वङ्खरेषु

समास वङ्खर

अव्यय ॰वङ्खरम् ॰वङ्खरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria