Declension table of ?vaṅgīyā

Deva

FeminineSingularDualPlural
Nominativevaṅgīyā vaṅgīye vaṅgīyāḥ
Vocativevaṅgīye vaṅgīye vaṅgīyāḥ
Accusativevaṅgīyām vaṅgīye vaṅgīyāḥ
Instrumentalvaṅgīyayā vaṅgīyābhyām vaṅgīyābhiḥ
Dativevaṅgīyāyai vaṅgīyābhyām vaṅgīyābhyaḥ
Ablativevaṅgīyāyāḥ vaṅgīyābhyām vaṅgīyābhyaḥ
Genitivevaṅgīyāyāḥ vaṅgīyayoḥ vaṅgīyānām
Locativevaṅgīyāyām vaṅgīyayoḥ vaṅgīyāsu

Adverb -vaṅgīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria