सुबन्तावली ?वङ्गीयाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वङ्गीया | वङ्गीये | वङ्गीयाः |
सम्बोधनम् | वङ्गीये | वङ्गीये | वङ्गीयाः |
द्वितीया | वङ्गीयाम् | वङ्गीये | वङ्गीयाः |
तृतीया | वङ्गीयया | वङ्गीयाभ्याम् | वङ्गीयाभिः |
चतुर्थी | वङ्गीयायै | वङ्गीयाभ्याम् | वङ्गीयाभ्यः |
पञ्चमी | वङ्गीयायाः | वङ्गीयाभ्याम् | वङ्गीयाभ्यः |
षष्ठी | वङ्गीयायाः | वङ्गीययोः | वङ्गीयानाम् |
सप्तमी | वङ्गीयायाम् | वङ्गीययोः | वङ्गीयासु |