Declension table of ?vadhyadiṇḍima

Deva

MasculineSingularDualPlural
Nominativevadhyadiṇḍimaḥ vadhyadiṇḍimau vadhyadiṇḍimāḥ
Vocativevadhyadiṇḍima vadhyadiṇḍimau vadhyadiṇḍimāḥ
Accusativevadhyadiṇḍimam vadhyadiṇḍimau vadhyadiṇḍimān
Instrumentalvadhyadiṇḍimena vadhyadiṇḍimābhyām vadhyadiṇḍimaiḥ vadhyadiṇḍimebhiḥ
Dativevadhyadiṇḍimāya vadhyadiṇḍimābhyām vadhyadiṇḍimebhyaḥ
Ablativevadhyadiṇḍimāt vadhyadiṇḍimābhyām vadhyadiṇḍimebhyaḥ
Genitivevadhyadiṇḍimasya vadhyadiṇḍimayoḥ vadhyadiṇḍimānām
Locativevadhyadiṇḍime vadhyadiṇḍimayoḥ vadhyadiṇḍimeṣu

Compound vadhyadiṇḍima -

Adverb -vadhyadiṇḍimam -vadhyadiṇḍimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria