सुबन्तावली ?वध्यदिण्डिम

Roma

पुमान्एकद्विबहु
प्रथमावध्यदिण्डिमः वध्यदिण्डिमौ वध्यदिण्डिमाः
सम्बोधनम्वध्यदिण्डिम वध्यदिण्डिमौ वध्यदिण्डिमाः
द्वितीयावध्यदिण्डिमम् वध्यदिण्डिमौ वध्यदिण्डिमान्
तृतीयावध्यदिण्डिमेन वध्यदिण्डिमाभ्याम् वध्यदिण्डिमैः वध्यदिण्डिमेभिः
चतुर्थीवध्यदिण्डिमाय वध्यदिण्डिमाभ्याम् वध्यदिण्डिमेभ्यः
पञ्चमीवध्यदिण्डिमात् वध्यदिण्डिमाभ्याम् वध्यदिण्डिमेभ्यः
षष्ठीवध्यदिण्डिमस्य वध्यदिण्डिमयोः वध्यदिण्डिमानाम्
सप्तमीवध्यदिण्डिमे वध्यदिण्डिमयोः वध्यदिण्डिमेषु

समास वध्यदिण्डिम

अव्यय ॰वध्यदिण्डिमम् ॰वध्यदिण्डिमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria