Declension table of ?vadharatā

Deva

FeminineSingularDualPlural
Nominativevadharatā vadharate vadharatāḥ
Vocativevadharate vadharate vadharatāḥ
Accusativevadharatām vadharate vadharatāḥ
Instrumentalvadharatayā vadharatābhyām vadharatābhiḥ
Dativevadharatāyai vadharatābhyām vadharatābhyaḥ
Ablativevadharatāyāḥ vadharatābhyām vadharatābhyaḥ
Genitivevadharatāyāḥ vadharatayoḥ vadharatānām
Locativevadharatāyām vadharatayoḥ vadharatāsu

Adverb -vadharatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria