सुबन्तावली ?वधरता

Roma

स्त्रीएकद्विबहु
प्रथमावधरता वधरते वधरताः
सम्बोधनम्वधरते वधरते वधरताः
द्वितीयावधरताम् वधरते वधरताः
तृतीयावधरतया वधरताभ्याम् वधरताभिः
चतुर्थीवधरतायै वधरताभ्याम् वधरताभ्यः
पञ्चमीवधरतायाः वधरताभ्याम् वधरताभ्यः
षष्ठीवधरतायाः वधरतयोः वधरतानाम्
सप्तमीवधरतायाम् वधरतयोः वधरतासु

अव्यय ॰वधरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria