Declension table of ?vadhar

Deva

NeuterSingularDualPlural
Nominativevadhāḥ vadharī vadhaṃri
Vocativevadhāḥ vadharī vadhaṃri
Accusativevadhāḥ vadharī vadhaṃri
Instrumentalvadharā vadhārbhyām vadhārbhiḥ
Dativevadhare vadhārbhyām vadhārbhyaḥ
Ablativevadharaḥ vadhārbhyām vadhārbhyaḥ
Genitivevadharaḥ vadharoḥ vadharām
Locativevadhari vadharoḥ vadhārṣu

Compound vadhār -

Adverb -vadhār

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria