सुबन्तावली ?वधर्

Roma

नपुंसकम्एकद्विबहु
प्रथमावधाः वधरी वधंरि
सम्बोधनम्वधाः वधरी वधंरि
द्वितीयावधाः वधरी वधंरि
तृतीयावधरा वधार्भ्याम् वधार्भिः
चतुर्थीवधरे वधार्भ्याम् वधार्भ्यः
पञ्चमीवधरः वधार्भ्याम् वधार्भ्यः
षष्ठीवधरः वधरोः वधराम्
सप्तमीवधरि वधरोः वधार्षु

समास वधार्

अव्यय ॰वधार्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria