Declension table of ?vadhadaṇḍa

Deva

MasculineSingularDualPlural
Nominativevadhadaṇḍaḥ vadhadaṇḍau vadhadaṇḍāḥ
Vocativevadhadaṇḍa vadhadaṇḍau vadhadaṇḍāḥ
Accusativevadhadaṇḍam vadhadaṇḍau vadhadaṇḍān
Instrumentalvadhadaṇḍena vadhadaṇḍābhyām vadhadaṇḍaiḥ vadhadaṇḍebhiḥ
Dativevadhadaṇḍāya vadhadaṇḍābhyām vadhadaṇḍebhyaḥ
Ablativevadhadaṇḍāt vadhadaṇḍābhyām vadhadaṇḍebhyaḥ
Genitivevadhadaṇḍasya vadhadaṇḍayoḥ vadhadaṇḍānām
Locativevadhadaṇḍe vadhadaṇḍayoḥ vadhadaṇḍeṣu

Compound vadhadaṇḍa -

Adverb -vadhadaṇḍam -vadhadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria