सुबन्तावली ?वधदण्ड

Roma

पुमान्एकद्विबहु
प्रथमावधदण्डः वधदण्डौ वधदण्डाः
सम्बोधनम्वधदण्ड वधदण्डौ वधदण्डाः
द्वितीयावधदण्डम् वधदण्डौ वधदण्डान्
तृतीयावधदण्डेन वधदण्डाभ्याम् वधदण्डैः वधदण्डेभिः
चतुर्थीवधदण्डाय वधदण्डाभ्याम् वधदण्डेभ्यः
पञ्चमीवधदण्डात् वधदण्डाभ्याम् वधदण्डेभ्यः
षष्ठीवधदण्डस्य वधदण्डयोः वधदण्डानाम्
सप्तमीवधदण्डे वधदण्डयोः वधदण्डेषु

समास वधदण्ड

अव्यय ॰वधदण्डम् ॰वधदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria