Declension table of ?vadanapavana

Deva

MasculineSingularDualPlural
Nominativevadanapavanaḥ vadanapavanau vadanapavanāḥ
Vocativevadanapavana vadanapavanau vadanapavanāḥ
Accusativevadanapavanam vadanapavanau vadanapavanān
Instrumentalvadanapavanena vadanapavanābhyām vadanapavanaiḥ vadanapavanebhiḥ
Dativevadanapavanāya vadanapavanābhyām vadanapavanebhyaḥ
Ablativevadanapavanāt vadanapavanābhyām vadanapavanebhyaḥ
Genitivevadanapavanasya vadanapavanayoḥ vadanapavanānām
Locativevadanapavane vadanapavanayoḥ vadanapavaneṣu

Compound vadanapavana -

Adverb -vadanapavanam -vadanapavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria