सुबन्तावली ?वदनपवन

Roma

पुमान्एकद्विबहु
प्रथमावदनपवनः वदनपवनौ वदनपवनाः
सम्बोधनम्वदनपवन वदनपवनौ वदनपवनाः
द्वितीयावदनपवनम् वदनपवनौ वदनपवनान्
तृतीयावदनपवनेन वदनपवनाभ्याम् वदनपवनैः वदनपवनेभिः
चतुर्थीवदनपवनाय वदनपवनाभ्याम् वदनपवनेभ्यः
पञ्चमीवदनपवनात् वदनपवनाभ्याम् वदनपवनेभ्यः
षष्ठीवदनपवनस्य वदनपवनयोः वदनपवनानाम्
सप्तमीवदनपवने वदनपवनयोः वदनपवनेषु

समास वदनपवन

अव्यय ॰वदनपवनम् ॰वदनपवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria