Declension table of ?vadanamāruta

Deva

MasculineSingularDualPlural
Nominativevadanamārutaḥ vadanamārutau vadanamārutāḥ
Vocativevadanamāruta vadanamārutau vadanamārutāḥ
Accusativevadanamārutam vadanamārutau vadanamārutān
Instrumentalvadanamārutena vadanamārutābhyām vadanamārutaiḥ vadanamārutebhiḥ
Dativevadanamārutāya vadanamārutābhyām vadanamārutebhyaḥ
Ablativevadanamārutāt vadanamārutābhyām vadanamārutebhyaḥ
Genitivevadanamārutasya vadanamārutayoḥ vadanamārutānām
Locativevadanamārute vadanamārutayoḥ vadanamāruteṣu

Compound vadanamāruta -

Adverb -vadanamārutam -vadanamārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria