सुबन्तावली ?वदनमारुत

Roma

पुमान्एकद्विबहु
प्रथमावदनमारुतः वदनमारुतौ वदनमारुताः
सम्बोधनम्वदनमारुत वदनमारुतौ वदनमारुताः
द्वितीयावदनमारुतम् वदनमारुतौ वदनमारुतान्
तृतीयावदनमारुतेन वदनमारुताभ्याम् वदनमारुतैः वदनमारुतेभिः
चतुर्थीवदनमारुताय वदनमारुताभ्याम् वदनमारुतेभ्यः
पञ्चमीवदनमारुतात् वदनमारुताभ्याम् वदनमारुतेभ्यः
षष्ठीवदनमारुतस्य वदनमारुतयोः वदनमारुतानाम्
सप्तमीवदनमारुते वदनमारुतयोः वदनमारुतेषु

समास वदनमारुत

अव्यय ॰वदनमारुतम् ॰वदनमारुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria