Declension table of ?vadanāmaya

Deva

MasculineSingularDualPlural
Nominativevadanāmayaḥ vadanāmayau vadanāmayāḥ
Vocativevadanāmaya vadanāmayau vadanāmayāḥ
Accusativevadanāmayam vadanāmayau vadanāmayān
Instrumentalvadanāmayena vadanāmayābhyām vadanāmayaiḥ vadanāmayebhiḥ
Dativevadanāmayāya vadanāmayābhyām vadanāmayebhyaḥ
Ablativevadanāmayāt vadanāmayābhyām vadanāmayebhyaḥ
Genitivevadanāmayasya vadanāmayayoḥ vadanāmayānām
Locativevadanāmaye vadanāmayayoḥ vadanāmayeṣu

Compound vadanāmaya -

Adverb -vadanāmayam -vadanāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria