सुबन्तावली ?वदनामय

Roma

पुमान्एकद्विबहु
प्रथमावदनामयः वदनामयौ वदनामयाः
सम्बोधनम्वदनामय वदनामयौ वदनामयाः
द्वितीयावदनामयम् वदनामयौ वदनामयान्
तृतीयावदनामयेन वदनामयाभ्याम् वदनामयैः वदनामयेभिः
चतुर्थीवदनामयाय वदनामयाभ्याम् वदनामयेभ्यः
पञ्चमीवदनामयात् वदनामयाभ्याम् वदनामयेभ्यः
षष्ठीवदनामयस्य वदनामययोः वदनामयानाम्
सप्तमीवदनामये वदनामययोः वदनामयेषु

समास वदनामय

अव्यय ॰वदनामयम् ॰वदनामयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria