Declension table of ?vacanatva

Deva

NeuterSingularDualPlural
Nominativevacanatvam vacanatve vacanatvāni
Vocativevacanatva vacanatve vacanatvāni
Accusativevacanatvam vacanatve vacanatvāni
Instrumentalvacanatvena vacanatvābhyām vacanatvaiḥ
Dativevacanatvāya vacanatvābhyām vacanatvebhyaḥ
Ablativevacanatvāt vacanatvābhyām vacanatvebhyaḥ
Genitivevacanatvasya vacanatvayoḥ vacanatvānām
Locativevacanatve vacanatvayoḥ vacanatveṣu

Compound vacanatva -

Adverb -vacanatvam -vacanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria