सुबन्तावली ?वचनत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमावचनत्वम् वचनत्वे वचनत्वानि
सम्बोधनम्वचनत्व वचनत्वे वचनत्वानि
द्वितीयावचनत्वम् वचनत्वे वचनत्वानि
तृतीयावचनत्वेन वचनत्वाभ्याम् वचनत्वैः
चतुर्थीवचनत्वाय वचनत्वाभ्याम् वचनत्वेभ्यः
पञ्चमीवचनत्वात् वचनत्वाभ्याम् वचनत्वेभ्यः
षष्ठीवचनत्वस्य वचनत्वयोः वचनत्वानाम्
सप्तमीवचनत्वे वचनत्वयोः वचनत्वेषु

समास वचनत्व

अव्यय ॰वचनत्वम् ॰वचनत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria