Declension table of ?vacanasampuṭa

Deva

MasculineSingularDualPlural
Nominativevacanasampuṭaḥ vacanasampuṭau vacanasampuṭāḥ
Vocativevacanasampuṭa vacanasampuṭau vacanasampuṭāḥ
Accusativevacanasampuṭam vacanasampuṭau vacanasampuṭān
Instrumentalvacanasampuṭena vacanasampuṭābhyām vacanasampuṭaiḥ vacanasampuṭebhiḥ
Dativevacanasampuṭāya vacanasampuṭābhyām vacanasampuṭebhyaḥ
Ablativevacanasampuṭāt vacanasampuṭābhyām vacanasampuṭebhyaḥ
Genitivevacanasampuṭasya vacanasampuṭayoḥ vacanasampuṭānām
Locativevacanasampuṭe vacanasampuṭayoḥ vacanasampuṭeṣu

Compound vacanasampuṭa -

Adverb -vacanasampuṭam -vacanasampuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria