सुबन्तावली ?वचनसम्पुट

Roma

पुमान्एकद्विबहु
प्रथमावचनसम्पुटः वचनसम्पुटौ वचनसम्पुटाः
सम्बोधनम्वचनसम्पुट वचनसम्पुटौ वचनसम्पुटाः
द्वितीयावचनसम्पुटम् वचनसम्पुटौ वचनसम्पुटान्
तृतीयावचनसम्पुटेन वचनसम्पुटाभ्याम् वचनसम्पुटैः वचनसम्पुटेभिः
चतुर्थीवचनसम्पुटाय वचनसम्पुटाभ्याम् वचनसम्पुटेभ्यः
पञ्चमीवचनसम्पुटात् वचनसम्पुटाभ्याम् वचनसम्पुटेभ्यः
षष्ठीवचनसम्पुटस्य वचनसम्पुटयोः वचनसम्पुटानाम्
सप्तमीवचनसम्पुटे वचनसम्पुटयोः वचनसम्पुटेषु

समास वचनसम्पुट

अव्यय ॰वचनसम्पुटम् ॰वचनसम्पुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria