Declension table of ?vacanasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevacanasaṅgrahaḥ vacanasaṅgrahau vacanasaṅgrahāḥ
Vocativevacanasaṅgraha vacanasaṅgrahau vacanasaṅgrahāḥ
Accusativevacanasaṅgraham vacanasaṅgrahau vacanasaṅgrahān
Instrumentalvacanasaṅgraheṇa vacanasaṅgrahābhyām vacanasaṅgrahaiḥ vacanasaṅgrahebhiḥ
Dativevacanasaṅgrahāya vacanasaṅgrahābhyām vacanasaṅgrahebhyaḥ
Ablativevacanasaṅgrahāt vacanasaṅgrahābhyām vacanasaṅgrahebhyaḥ
Genitivevacanasaṅgrahasya vacanasaṅgrahayoḥ vacanasaṅgrahāṇām
Locativevacanasaṅgrahe vacanasaṅgrahayoḥ vacanasaṅgraheṣu

Compound vacanasaṅgraha -

Adverb -vacanasaṅgraham -vacanasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria