सुबन्तावली ?वचनसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमावचनसङ्ग्रहः वचनसङ्ग्रहौ वचनसङ्ग्रहाः
सम्बोधनम्वचनसङ्ग्रह वचनसङ्ग्रहौ वचनसङ्ग्रहाः
द्वितीयावचनसङ्ग्रहम् वचनसङ्ग्रहौ वचनसङ्ग्रहान्
तृतीयावचनसङ्ग्रहेण वचनसङ्ग्रहाभ्याम् वचनसङ्ग्रहैः वचनसङ्ग्रहेभिः
चतुर्थीवचनसङ्ग्रहाय वचनसङ्ग्रहाभ्याम् वचनसङ्ग्रहेभ्यः
पञ्चमीवचनसङ्ग्रहात् वचनसङ्ग्रहाभ्याम् वचनसङ्ग्रहेभ्यः
षष्ठीवचनसङ्ग्रहस्य वचनसङ्ग्रहयोः वचनसङ्ग्रहाणाम्
सप्तमीवचनसङ्ग्रहे वचनसङ्ग्रहयोः वचनसङ्ग्रहेषु

समास वचनसङ्ग्रह

अव्यय ॰वचनसङ्ग्रहम् ॰वचनसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria