Declension table of ?vacanagaurava

Deva

NeuterSingularDualPlural
Nominativevacanagauravam vacanagaurave vacanagauravāṇi
Vocativevacanagaurava vacanagaurave vacanagauravāṇi
Accusativevacanagauravam vacanagaurave vacanagauravāṇi
Instrumentalvacanagauraveṇa vacanagauravābhyām vacanagauravaiḥ
Dativevacanagauravāya vacanagauravābhyām vacanagauravebhyaḥ
Ablativevacanagauravāt vacanagauravābhyām vacanagauravebhyaḥ
Genitivevacanagauravasya vacanagauravayoḥ vacanagauravāṇām
Locativevacanagaurave vacanagauravayoḥ vacanagauraveṣu

Compound vacanagaurava -

Adverb -vacanagauravam -vacanagauravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria