सुबन्तावली ?वचनगौरव

Roma

नपुंसकम्एकद्विबहु
प्रथमावचनगौरवम् वचनगौरवे वचनगौरवाणि
सम्बोधनम्वचनगौरव वचनगौरवे वचनगौरवाणि
द्वितीयावचनगौरवम् वचनगौरवे वचनगौरवाणि
तृतीयावचनगौरवेण वचनगौरवाभ्याम् वचनगौरवैः
चतुर्थीवचनगौरवाय वचनगौरवाभ्याम् वचनगौरवेभ्यः
पञ्चमीवचनगौरवात् वचनगौरवाभ्याम् वचनगौरवेभ्यः
षष्ठीवचनगौरवस्य वचनगौरवयोः वचनगौरवाणाम्
सप्तमीवचनगौरवे वचनगौरवयोः वचनगौरवेषु

समास वचनगौरव

अव्यय ॰वचनगौरवम् ॰वचनगौरवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria