Declension table of ?vacanāvatā

Deva

FeminineSingularDualPlural
Nominativevacanāvatā vacanāvate vacanāvatāḥ
Vocativevacanāvate vacanāvate vacanāvatāḥ
Accusativevacanāvatām vacanāvate vacanāvatāḥ
Instrumentalvacanāvatayā vacanāvatābhyām vacanāvatābhiḥ
Dativevacanāvatāyai vacanāvatābhyām vacanāvatābhyaḥ
Ablativevacanāvatāyāḥ vacanāvatābhyām vacanāvatābhyaḥ
Genitivevacanāvatāyāḥ vacanāvatayoḥ vacanāvatānām
Locativevacanāvatāyām vacanāvatayoḥ vacanāvatāsu

Adverb -vacanāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria