सुबन्तावली ?वचनावता

Roma

स्त्रीएकद्विबहु
प्रथमावचनावता वचनावते वचनावताः
सम्बोधनम्वचनावते वचनावते वचनावताः
द्वितीयावचनावताम् वचनावते वचनावताः
तृतीयावचनावतया वचनावताभ्याम् वचनावताभिः
चतुर्थीवचनावतायै वचनावताभ्याम् वचनावताभ्यः
पञ्चमीवचनावतायाः वचनावताभ्याम् वचनावताभ्यः
षष्ठीवचनावतायाः वचनावतयोः वचनावतानाम्
सप्तमीवचनावतायाम् वचनावतयोः वचनावतासु

अव्यय ॰वचनावतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria